रथसम्प्तम्याः महत्त्वं किं - इकः लघु तिप्पणि

Written on February 7, 2022

अध्य - सोमवासरः ७ Febuary मासे रथ सप्तमी इति त्योहारः। माघमासय्स सप्ततम दिने सॊर्यदेवस्य जन्मदिनं इति विश्वासः। रथसप्तम्यां भक्ताः सूर्यस्य पूजा कुर्वन्ति। आदित्यहृदयं तथा अन्य मन्त्राः जपन्ति।

Surya Devata

हिन्दुधर्मस्य अनुसारेण सूर्यदेवः तस्य रथस्य उपरि आकाशात् भ्रमणं करोति। रथस्य सारथि सूर्यस्य अनुजः अस्ति। तस्य नामः अरुणः। रथस्य द्वादशः चक्रा: सन्ति। ते वर्षस्य मासान् सूचयन्ति। रथस्य कर्षणं सप्त अश्वाः कुर्वन्ति। ते सप्ताहस्य सप्त दिनानि सूचयन्ति। सप्त अश्वाः इन्द्रधनुषस्य सप्त रङ्गानि अपि सूचयन्ति इति भिन्नाभिप्रायं।

Image source: https://mrst1.latestly.com/wp-content/uploads/2020/01/Ras-1024x569.jpg