बिलिगिरि रङ्गनाथस्य देवालयस्य कथा

Written on November 2, 2021

अस्माकं कुलदॆवता बिलिगिरि रङ्गनाथ:। बिलिगिरि इति पर्वत: अस्ति। पर्वत: मॆसूरू नगरानत् समन्तात् १०० किमि दूरात् अस्ति। देवालय: बहू प्राचीन: अस्ति। एका कथा अपि प्रसिद्धा अस्ति।

teample vide

पुरातन काले वसिष्ट: मुनि: एतत् पर्वते वेङ्कटेश्वर स्वम्ये: क्रुते तप: क्रुतवान्। वेङ्कटेश्वर स्वामि: सन्तुष्ट: अभवत्। स्वामि: मुनिम् आशीर्वदितवान्। तत् प्रसङ्गस्य स्मरणार्थं वसिष्ट मुनि: देवालयस्य निर्माणं क्रुतवान्। देवालये वेङ्कटेश्वर स्वम्ये: मूर्ति: अपि स्थापितवान्।

रामयण काले श्रीराम: च लक्ष्मण: अपि सीताया: अन्वेशणां क्रुत्वा अत्र आगत्य स्वामिं पूजितॊ स्म इति विश्वास:।

गत वर्शे देवालयस्य पुनर्निमाणस्य कर्यं आरम्भम् अभवत् इति वर्ता श्रुतवन्त:। आगामि ग्रीश्म काले यदा वयं भरत देशं गमिश्याम: तदा बिलिगिरि रङ्गनाथ स्वम्ये: दर्शनम् आवश्यकं कुर्म: इति योजना ।